यावत्स्यात्स्वस्य संबन्धोऽहंकारेण दुरात्मना ।
Viveka Chudamoni – Adi Shankaracharya- Verse 299
तावन्न लेशमात्रापि मुक्तिवार्ता विलक्षणा ॥ २९९ ॥
yāvatsyātsvasya saṃbandho’haṃkāreṇa durātmanā |
tāvanna leśamātrāpi muktivārtā vilakṣaṇā || 299 ||
As long as you have any connection with the evil-minded ego there is no possibility of Self Realization (Liberation)
अहंकारग्रहान्मुक्तः स्वरूपमुपपद्यते ।
Viveka Chudamoni – Adi Shankaracharya- Verse 300
चन्द्रवद्विमलः पूर्णः सदानन्दः स्वयंप्रभः ॥ ३00 ॥
ahaṃkāragrahānmuktaḥ svarūpamupapadyate |
candravadvimalaḥ pūrṇaḥ sadānandaḥ svayaṃprabhaḥ || 300 ||
Like the moon becoming free from the shadow of Eclipse, shines again in her own original glory, similarly, the person, becoming free from this ego, regains its original effulgent real self.
यो वा पुरे सोऽहमिति प्रतीतो बुद्ध्या प्रकॢप्तस्तमसातिमूढया ।
तस्यैव निःशेषतया विनाशे ब्रह्मात्मभावः प्रतिबन्धशून्यः ॥ ३0१ ॥yovā purey so’hamiti pratīto buddhyā prakḷptastamasātimūḍhayā |
Viveka Chudamoni – Adi Shankaracharya- Verse 301
tasyaiva niḥśeṣatayā vināśe brahmātmabhāvaḥ pratibandhaśūnyaḥ || 301 ||
That which exists in this body, identifying itself with the intellect, appears as “I AM” and with the complete destruction of that shines the original real SELF, free from all distractions. It is the biological ego that is the source of I and
May God and the Great Masters, Bless, Guide, Protect and Inspire you.
With much love and humbleness,
Paramahansa Atmananda Ji